A 73-17 Tarkasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 73/17
Title: Tarkasaṅgraha
Dimensions: 25.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6652
Remarks:


Reel No. A 73-17 Inventory No. 77164

Title Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Binding Hole none

Folios 9

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation tarkasa. on the verso

Place of Deposit NAK

Accession No. 5/6652

Manuscript Features

nanu maṃgasya (!) karttavyatve ki (!) pramāṇam iti ce (!) na | (8) śiṣṭācārānumitaśruter eva pramāṇatvāt || tathā hi || maṃgalaṃ vedabodhitakatta || cha ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ |

bālānāṃ sukhabodhāya kriyate (2) tarkasaṃgrahaḥ 1

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ saptaiva padārthāḥ |

tatra dravyā(3)ṇi | pṛthivyaptejovāyvā⟪..⟫kāśakāladigātmamanāṃsi navaiva | (fol. 1v1–3)

End

sarveṣām api padārthānāṃ yathāyatham ukteṣv (aiy)āṃtarbhāvāt (!) saptaiva padārthā iti si(8)ddhaṃ |

kaṇād⟪i⟫anyāyamatayor bālavyutpattisiddhaye |

annaṃbhaṭṭena viduṣā r⟪ā⟫acitas tarkasaṃgrahaḥ | (fol. 8v7–8)

Colophon

(9) ity annaṃbhaṭṭaviracitas tarkasaṃgrahaḥ samāptaḥ || cha || śrī || (fol. 8v9)

Microfilm Details

Reel No. A 73/17

Date of Filming not indicated

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 09-09-2004

Bibliography